Declension table of ?jāgarayamāṇa

Deva

MasculineSingularDualPlural
Nominativejāgarayamāṇaḥ jāgarayamāṇau jāgarayamāṇāḥ
Vocativejāgarayamāṇa jāgarayamāṇau jāgarayamāṇāḥ
Accusativejāgarayamāṇam jāgarayamāṇau jāgarayamāṇān
Instrumentaljāgarayamāṇena jāgarayamāṇābhyām jāgarayamāṇaiḥ jāgarayamāṇebhiḥ
Dativejāgarayamāṇāya jāgarayamāṇābhyām jāgarayamāṇebhyaḥ
Ablativejāgarayamāṇāt jāgarayamāṇābhyām jāgarayamāṇebhyaḥ
Genitivejāgarayamāṇasya jāgarayamāṇayoḥ jāgarayamāṇānām
Locativejāgarayamāṇe jāgarayamāṇayoḥ jāgarayamāṇeṣu

Compound jāgarayamāṇa -

Adverb -jāgarayamāṇam -jāgarayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria