Declension table of ?jāgaritavya

Deva

NeuterSingularDualPlural
Nominativejāgaritavyam jāgaritavye jāgaritavyāni
Vocativejāgaritavya jāgaritavye jāgaritavyāni
Accusativejāgaritavyam jāgaritavye jāgaritavyāni
Instrumentaljāgaritavyena jāgaritavyābhyām jāgaritavyaiḥ
Dativejāgaritavyāya jāgaritavyābhyām jāgaritavyebhyaḥ
Ablativejāgaritavyāt jāgaritavyābhyām jāgaritavyebhyaḥ
Genitivejāgaritavyasya jāgaritavyayoḥ jāgaritavyānām
Locativejāgaritavye jāgaritavyayoḥ jāgaritavyeṣu

Compound jāgaritavya -

Adverb -jāgaritavyam -jāgaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria