Declension table of ?jāgaritavya

Deva

MasculineSingularDualPlural
Nominativejāgaritavyaḥ jāgaritavyau jāgaritavyāḥ
Vocativejāgaritavya jāgaritavyau jāgaritavyāḥ
Accusativejāgaritavyam jāgaritavyau jāgaritavyān
Instrumentaljāgaritavyena jāgaritavyābhyām jāgaritavyaiḥ jāgaritavyebhiḥ
Dativejāgaritavyāya jāgaritavyābhyām jāgaritavyebhyaḥ
Ablativejāgaritavyāt jāgaritavyābhyām jāgaritavyebhyaḥ
Genitivejāgaritavyasya jāgaritavyayoḥ jāgaritavyānām
Locativejāgaritavye jāgaritavyayoḥ jāgaritavyeṣu

Compound jāgaritavya -

Adverb -jāgaritavyam -jāgaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria