Declension table of ?jajāgṛvas

Deva

MasculineSingularDualPlural
Nominativejajāgṛvān jajāgṛvāṃsau jajāgṛvāṃsaḥ
Vocativejajāgṛvan jajāgṛvāṃsau jajāgṛvāṃsaḥ
Accusativejajāgṛvāṃsam jajāgṛvāṃsau jajāgruṣaḥ
Instrumentaljajāgruṣā jajāgṛvadbhyām jajāgṛvadbhiḥ
Dativejajāgruṣe jajāgṛvadbhyām jajāgṛvadbhyaḥ
Ablativejajāgruṣaḥ jajāgṛvadbhyām jajāgṛvadbhyaḥ
Genitivejajāgruṣaḥ jajāgruṣoḥ jajāgruṣām
Locativejajāgruṣi jajāgruṣoḥ jajāgṛvatsu

Compound jajāgṛvat -

Adverb -jajāgṛvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria