Declension table of ?jāgarya

Deva

NeuterSingularDualPlural
Nominativejāgaryam jāgarye jāgaryāṇi
Vocativejāgarya jāgarye jāgaryāṇi
Accusativejāgaryam jāgarye jāgaryāṇi
Instrumentaljāgaryeṇa jāgaryābhyām jāgaryaiḥ
Dativejāgaryāya jāgaryābhyām jāgaryebhyaḥ
Ablativejāgaryāt jāgaryābhyām jāgaryebhyaḥ
Genitivejāgaryasya jāgaryayoḥ jāgaryāṇām
Locativejāgarye jāgaryayoḥ jāgaryeṣu

Compound jāgarya -

Adverb -jāgaryam -jāgaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria