Conjugation tables of ghūrṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghūrṇāmi ghūrṇāvaḥ ghūrṇāmaḥ
Secondghūrṇasi ghūrṇathaḥ ghūrṇatha
Thirdghūrṇati ghūrṇataḥ ghūrṇanti


PassiveSingularDualPlural
Firstghūrṇye ghūrṇyāvahe ghūrṇyāmahe
Secondghūrṇyase ghūrṇyethe ghūrṇyadhve
Thirdghūrṇyate ghūrṇyete ghūrṇyante


Imperfect

ActiveSingularDualPlural
Firstaghūrṇam aghūrṇāva aghūrṇāma
Secondaghūrṇaḥ aghūrṇatam aghūrṇata
Thirdaghūrṇat aghūrṇatām aghūrṇan


PassiveSingularDualPlural
Firstaghūrṇye aghūrṇyāvahi aghūrṇyāmahi
Secondaghūrṇyathāḥ aghūrṇyethām aghūrṇyadhvam
Thirdaghūrṇyata aghūrṇyetām aghūrṇyanta


Optative

ActiveSingularDualPlural
Firstghūrṇeyam ghūrṇeva ghūrṇema
Secondghūrṇeḥ ghūrṇetam ghūrṇeta
Thirdghūrṇet ghūrṇetām ghūrṇeyuḥ


PassiveSingularDualPlural
Firstghūrṇyeya ghūrṇyevahi ghūrṇyemahi
Secondghūrṇyethāḥ ghūrṇyeyāthām ghūrṇyedhvam
Thirdghūrṇyeta ghūrṇyeyātām ghūrṇyeran


Imperative

ActiveSingularDualPlural
Firstghūrṇāni ghūrṇāva ghūrṇāma
Secondghūrṇa ghūrṇatam ghūrṇata
Thirdghūrṇatu ghūrṇatām ghūrṇantu


PassiveSingularDualPlural
Firstghūrṇyai ghūrṇyāvahai ghūrṇyāmahai
Secondghūrṇyasva ghūrṇyethām ghūrṇyadhvam
Thirdghūrṇyatām ghūrṇyetām ghūrṇyantām


Future

ActiveSingularDualPlural
Firstghūrṇiṣyāmi ghūrṇiṣyāvaḥ ghūrṇiṣyāmaḥ
Secondghūrṇiṣyasi ghūrṇiṣyathaḥ ghūrṇiṣyatha
Thirdghūrṇiṣyati ghūrṇiṣyataḥ ghūrṇiṣyanti


MiddleSingularDualPlural
Firstghūrṇiṣye ghūrṇiṣyāvahe ghūrṇiṣyāmahe
Secondghūrṇiṣyase ghūrṇiṣyethe ghūrṇiṣyadhve
Thirdghūrṇiṣyate ghūrṇiṣyete ghūrṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghūrṇitāsmi ghūrṇitāsvaḥ ghūrṇitāsmaḥ
Secondghūrṇitāsi ghūrṇitāsthaḥ ghūrṇitāstha
Thirdghūrṇitā ghūrṇitārau ghūrṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstjughūrṇa jughūrṇiva jughūrṇima
Secondjughūrṇitha jughūrṇathuḥ jughūrṇa
Thirdjughūrṇa jughūrṇatuḥ jughūrṇuḥ


MiddleSingularDualPlural
Firstjughūrṇe jughūrṇivahe jughūrṇimahe
Secondjughūrṇiṣe jughūrṇāthe jughūrṇidhve
Thirdjughūrṇe jughūrṇāte jughūrṇire


Benedictive

ActiveSingularDualPlural
Firstghūrṇyāsam ghūrṇyāsva ghūrṇyāsma
Secondghūrṇyāḥ ghūrṇyāstam ghūrṇyāsta
Thirdghūrṇyāt ghūrṇyāstām ghūrṇyāsuḥ

Participles

Past Passive Participle
ghūrṇita m. n. ghūrṇitā f.

Past Active Participle
ghūrṇitavat m. n. ghūrṇitavatī f.

Present Active Participle
ghūrṇat m. n. ghūrṇantī f.

Present Passive Participle
ghūrṇyamāna m. n. ghūrṇyamānā f.

Future Active Participle
ghūrṇiṣyat m. n. ghūrṇiṣyantī f.

Future Middle Participle
ghūrṇiṣyamāṇa m. n. ghūrṇiṣyamāṇā f.

Future Passive Participle
ghūrṇitavya m. n. ghūrṇitavyā f.

Future Passive Participle
ghūrṇya m. n. ghūrṇyā f.

Future Passive Participle
ghūrṇanīya m. n. ghūrṇanīyā f.

Perfect Active Participle
jughūrṇvas m. n. jughūrṇuṣī f.

Perfect Middle Participle
jughūrṇāna m. n. jughūrṇānā f.

Indeclinable forms

Infinitive
ghūrṇitum

Absolutive
ghūrṇitvā

Absolutive
-ghūrṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria