Declension table of ?jughūrṇvas

Deva

MasculineSingularDualPlural
Nominativejughūrṇvān jughūrṇvāṃsau jughūrṇvāṃsaḥ
Vocativejughūrṇvan jughūrṇvāṃsau jughūrṇvāṃsaḥ
Accusativejughūrṇvāṃsam jughūrṇvāṃsau jughūrṇuṣaḥ
Instrumentaljughūrṇuṣā jughūrṇvadbhyām jughūrṇvadbhiḥ
Dativejughūrṇuṣe jughūrṇvadbhyām jughūrṇvadbhyaḥ
Ablativejughūrṇuṣaḥ jughūrṇvadbhyām jughūrṇvadbhyaḥ
Genitivejughūrṇuṣaḥ jughūrṇuṣoḥ jughūrṇuṣām
Locativejughūrṇuṣi jughūrṇuṣoḥ jughūrṇvatsu

Compound jughūrṇvat -

Adverb -jughūrṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria