Declension table of ?ghūrṇitavya

Deva

MasculineSingularDualPlural
Nominativeghūrṇitavyaḥ ghūrṇitavyau ghūrṇitavyāḥ
Vocativeghūrṇitavya ghūrṇitavyau ghūrṇitavyāḥ
Accusativeghūrṇitavyam ghūrṇitavyau ghūrṇitavyān
Instrumentalghūrṇitavyena ghūrṇitavyābhyām ghūrṇitavyaiḥ ghūrṇitavyebhiḥ
Dativeghūrṇitavyāya ghūrṇitavyābhyām ghūrṇitavyebhyaḥ
Ablativeghūrṇitavyāt ghūrṇitavyābhyām ghūrṇitavyebhyaḥ
Genitiveghūrṇitavyasya ghūrṇitavyayoḥ ghūrṇitavyānām
Locativeghūrṇitavye ghūrṇitavyayoḥ ghūrṇitavyeṣu

Compound ghūrṇitavya -

Adverb -ghūrṇitavyam -ghūrṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria