Declension table of ?ghūrṇita

Deva

MasculineSingularDualPlural
Nominativeghūrṇitaḥ ghūrṇitau ghūrṇitāḥ
Vocativeghūrṇita ghūrṇitau ghūrṇitāḥ
Accusativeghūrṇitam ghūrṇitau ghūrṇitān
Instrumentalghūrṇitena ghūrṇitābhyām ghūrṇitaiḥ ghūrṇitebhiḥ
Dativeghūrṇitāya ghūrṇitābhyām ghūrṇitebhyaḥ
Ablativeghūrṇitāt ghūrṇitābhyām ghūrṇitebhyaḥ
Genitiveghūrṇitasya ghūrṇitayoḥ ghūrṇitānām
Locativeghūrṇite ghūrṇitayoḥ ghūrṇiteṣu

Compound ghūrṇita -

Adverb -ghūrṇitam -ghūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria