Declension table of ?ghūrṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghūrṇiṣyamāṇaḥ ghūrṇiṣyamāṇau ghūrṇiṣyamāṇāḥ
Vocativeghūrṇiṣyamāṇa ghūrṇiṣyamāṇau ghūrṇiṣyamāṇāḥ
Accusativeghūrṇiṣyamāṇam ghūrṇiṣyamāṇau ghūrṇiṣyamāṇān
Instrumentalghūrṇiṣyamāṇena ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇaiḥ ghūrṇiṣyamāṇebhiḥ
Dativeghūrṇiṣyamāṇāya ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇebhyaḥ
Ablativeghūrṇiṣyamāṇāt ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇebhyaḥ
Genitiveghūrṇiṣyamāṇasya ghūrṇiṣyamāṇayoḥ ghūrṇiṣyamāṇānām
Locativeghūrṇiṣyamāṇe ghūrṇiṣyamāṇayoḥ ghūrṇiṣyamāṇeṣu

Compound ghūrṇiṣyamāṇa -

Adverb -ghūrṇiṣyamāṇam -ghūrṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria