Declension table of ?jughūrṇāna

Deva

NeuterSingularDualPlural
Nominativejughūrṇānam jughūrṇāne jughūrṇānāni
Vocativejughūrṇāna jughūrṇāne jughūrṇānāni
Accusativejughūrṇānam jughūrṇāne jughūrṇānāni
Instrumentaljughūrṇānena jughūrṇānābhyām jughūrṇānaiḥ
Dativejughūrṇānāya jughūrṇānābhyām jughūrṇānebhyaḥ
Ablativejughūrṇānāt jughūrṇānābhyām jughūrṇānebhyaḥ
Genitivejughūrṇānasya jughūrṇānayoḥ jughūrṇānānām
Locativejughūrṇāne jughūrṇānayoḥ jughūrṇāneṣu

Compound jughūrṇāna -

Adverb -jughūrṇānam -jughūrṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria