Declension table of ?ghūrṇitavat

Deva

MasculineSingularDualPlural
Nominativeghūrṇitavān ghūrṇitavantau ghūrṇitavantaḥ
Vocativeghūrṇitavan ghūrṇitavantau ghūrṇitavantaḥ
Accusativeghūrṇitavantam ghūrṇitavantau ghūrṇitavataḥ
Instrumentalghūrṇitavatā ghūrṇitavadbhyām ghūrṇitavadbhiḥ
Dativeghūrṇitavate ghūrṇitavadbhyām ghūrṇitavadbhyaḥ
Ablativeghūrṇitavataḥ ghūrṇitavadbhyām ghūrṇitavadbhyaḥ
Genitiveghūrṇitavataḥ ghūrṇitavatoḥ ghūrṇitavatām
Locativeghūrṇitavati ghūrṇitavatoḥ ghūrṇitavatsu

Compound ghūrṇitavat -

Adverb -ghūrṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria