Declension table of ?ghūrṇita

Deva

NeuterSingularDualPlural
Nominativeghūrṇitam ghūrṇite ghūrṇitāni
Vocativeghūrṇita ghūrṇite ghūrṇitāni
Accusativeghūrṇitam ghūrṇite ghūrṇitāni
Instrumentalghūrṇitena ghūrṇitābhyām ghūrṇitaiḥ
Dativeghūrṇitāya ghūrṇitābhyām ghūrṇitebhyaḥ
Ablativeghūrṇitāt ghūrṇitābhyām ghūrṇitebhyaḥ
Genitiveghūrṇitasya ghūrṇitayoḥ ghūrṇitānām
Locativeghūrṇite ghūrṇitayoḥ ghūrṇiteṣu

Compound ghūrṇita -

Adverb -ghūrṇitam -ghūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria