Declension table of ?ghūrṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghūrṇiṣyantī ghūrṇiṣyantyau ghūrṇiṣyantyaḥ
Vocativeghūrṇiṣyanti ghūrṇiṣyantyau ghūrṇiṣyantyaḥ
Accusativeghūrṇiṣyantīm ghūrṇiṣyantyau ghūrṇiṣyantīḥ
Instrumentalghūrṇiṣyantyā ghūrṇiṣyantībhyām ghūrṇiṣyantībhiḥ
Dativeghūrṇiṣyantyai ghūrṇiṣyantībhyām ghūrṇiṣyantībhyaḥ
Ablativeghūrṇiṣyantyāḥ ghūrṇiṣyantībhyām ghūrṇiṣyantībhyaḥ
Genitiveghūrṇiṣyantyāḥ ghūrṇiṣyantyoḥ ghūrṇiṣyantīnām
Locativeghūrṇiṣyantyām ghūrṇiṣyantyoḥ ghūrṇiṣyantīṣu

Compound ghūrṇiṣyanti - ghūrṇiṣyantī -

Adverb -ghūrṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria