Conjugation tables of ?eṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsteṣāmi eṣāvaḥ eṣāmaḥ
Secondeṣasi eṣathaḥ eṣatha
Thirdeṣati eṣataḥ eṣanti


MiddleSingularDualPlural
Firsteṣe eṣāvahe eṣāmahe
Secondeṣase eṣethe eṣadhve
Thirdeṣate eṣete eṣante


PassiveSingularDualPlural
Firsteṣye eṣyāvahe eṣyāmahe
Secondeṣyase eṣyethe eṣyadhve
Thirdeṣyate eṣyete eṣyante


Imperfect

ActiveSingularDualPlural
Firstaiṣam aiṣāva aiṣāma
Secondaiṣaḥ aiṣatam aiṣata
Thirdaiṣat aiṣatām aiṣan


MiddleSingularDualPlural
Firstaiṣe aiṣāvahi aiṣāmahi
Secondaiṣathāḥ aiṣethām aiṣadhvam
Thirdaiṣata aiṣetām aiṣanta


PassiveSingularDualPlural
Firstaiṣye aiṣyāvahi aiṣyāmahi
Secondaiṣyathāḥ aiṣyethām aiṣyadhvam
Thirdaiṣyata aiṣyetām aiṣyanta


Optative

ActiveSingularDualPlural
Firsteṣeyam eṣeva eṣema
Secondeṣeḥ eṣetam eṣeta
Thirdeṣet eṣetām eṣeyuḥ


MiddleSingularDualPlural
Firsteṣeya eṣevahi eṣemahi
Secondeṣethāḥ eṣeyāthām eṣedhvam
Thirdeṣeta eṣeyātām eṣeran


PassiveSingularDualPlural
Firsteṣyeya eṣyevahi eṣyemahi
Secondeṣyethāḥ eṣyeyāthām eṣyedhvam
Thirdeṣyeta eṣyeyātām eṣyeran


Imperative

ActiveSingularDualPlural
Firsteṣāṇi eṣāva eṣāma
Secondeṣa eṣatam eṣata
Thirdeṣatu eṣatām eṣantu


MiddleSingularDualPlural
Firsteṣai eṣāvahai eṣāmahai
Secondeṣasva eṣethām eṣadhvam
Thirdeṣatām eṣetām eṣantām


PassiveSingularDualPlural
Firsteṣyai eṣyāvahai eṣyāmahai
Secondeṣyasva eṣyethām eṣyadhvam
Thirdeṣyatām eṣyetām eṣyantām


Future

ActiveSingularDualPlural
Firsteṣiṣyāmi eṣiṣyāvaḥ eṣiṣyāmaḥ
Secondeṣiṣyasi eṣiṣyathaḥ eṣiṣyatha
Thirdeṣiṣyati eṣiṣyataḥ eṣiṣyanti


MiddleSingularDualPlural
Firsteṣiṣye eṣiṣyāvahe eṣiṣyāmahe
Secondeṣiṣyase eṣiṣyethe eṣiṣyadhve
Thirdeṣiṣyate eṣiṣyete eṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsteṣitāsmi eṣitāsvaḥ eṣitāsmaḥ
Secondeṣitāsi eṣitāsthaḥ eṣitāstha
Thirdeṣitā eṣitārau eṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsteṣa eṣiva eṣima
Secondeṣitha eṣathuḥ eṣa
Thirdeṣa eṣatuḥ eṣuḥ


MiddleSingularDualPlural
Firsteṣe eṣivahe eṣimahe
Secondeṣiṣe eṣāthe eṣidhve
Thirdeṣe eṣāte eṣire


Benedictive

ActiveSingularDualPlural
Firsteṣyāsam eṣyāsva eṣyāsma
Secondeṣyāḥ eṣyāstam eṣyāsta
Thirdeṣyāt eṣyāstām eṣyāsuḥ

Participles

Past Passive Participle
eṣṭa m. n. eṣṭā f.

Past Active Participle
eṣṭavat m. n. eṣṭavatī f.

Present Active Participle
eṣat m. n. eṣantī f.

Present Middle Participle
eṣamāṇa m. n. eṣamāṇā f.

Present Passive Participle
eṣyamāṇa m. n. eṣyamāṇā f.

Future Active Participle
eṣiṣyat m. n. eṣiṣyantī f.

Future Middle Participle
eṣiṣyamāṇa m. n. eṣiṣyamāṇā f.

Future Passive Participle
eṣitavya m. n. eṣitavyā f.

Future Passive Participle
eṣya m. n. eṣyā f.

Future Passive Participle
eṣaṇīya m. n. eṣaṇīyā f.

Perfect Active Participle
eṣivas m. n. eṣuṣī f.

Perfect Middle Participle
eṣāṇa m. n. eṣāṇā f.

Indeclinable forms

Infinitive
eṣitum

Absolutive
eṣṭvā

Absolutive
-eṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria