तिङन्तावली ?एष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमएषति एषतः एषन्ति
मध्यमएषसि एषथः एषथ
उत्तमएषामि एषावः एषामः


आत्मनेपदेएकद्विबहु
प्रथमएषते एषेते एषन्ते
मध्यमएषसे एषेथे एषध्वे
उत्तमएषे एषावहे एषामहे


कर्मणिएकद्विबहु
प्रथमएष्यते एष्येते एष्यन्ते
मध्यमएष्यसे एष्येथे एष्यध्वे
उत्तमएष्ये एष्यावहे एष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐषत् ऐषताम् ऐषन्
मध्यमऐषः ऐषतम् ऐषत
उत्तमऐषम् ऐषाव ऐषाम


आत्मनेपदेएकद्विबहु
प्रथमऐषत ऐषेताम् ऐषन्त
मध्यमऐषथाः ऐषेथाम् ऐषध्वम्
उत्तमऐषे ऐषावहि ऐषामहि


कर्मणिएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएषेत् एषेताम् एषेयुः
मध्यमएषेः एषेतम् एषेत
उत्तमएषेयम् एषेव एषेम


आत्मनेपदेएकद्विबहु
प्रथमएषेत एषेयाताम् एषेरन्
मध्यमएषेथाः एषेयाथाम् एषेध्वम्
उत्तमएषेय एषेवहि एषेमहि


कर्मणिएकद्विबहु
प्रथमएष्येत एष्येयाताम् एष्येरन्
मध्यमएष्येथाः एष्येयाथाम् एष्येध्वम्
उत्तमएष्येय एष्येवहि एष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएषतु एषताम् एषन्तु
मध्यमएष एषतम् एषत
उत्तमएषाणि एषाव एषाम


आत्मनेपदेएकद्विबहु
प्रथमएषताम् एषेताम् एषन्ताम्
मध्यमएषस्व एषेथाम् एषध्वम्
उत्तमएषै एषावहै एषामहै


कर्मणिएकद्विबहु
प्रथमएष्यताम् एष्येताम् एष्यन्ताम्
मध्यमएष्यस्व एष्येथाम् एष्यध्वम्
उत्तमएष्यै एष्यावहै एष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएषिष्यति एषिष्यतः एषिष्यन्ति
मध्यमएषिष्यसि एषिष्यथः एषिष्यथ
उत्तमएषिष्यामि एषिष्यावः एषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएषिष्यते एषिष्येते एषिष्यन्ते
मध्यमएषिष्यसे एषिष्येथे एषिष्यध्वे
उत्तमएषिष्ये एषिष्यावहे एषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएषिता एषितारौ एषितारः
मध्यमएषितासि एषितास्थः एषितास्थ
उत्तमएषितास्मि एषितास्वः एषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमएष एषतुः एषुः
मध्यमएषिथ एषथुः एष
उत्तमएष एषिव एषिम


आत्मनेपदेएकद्विबहु
प्रथमएषे एषाते एषिरे
मध्यमएषिषे एषाथे एषिध्वे
उत्तमएषे एषिवहे एषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमएष्यात् एष्यास्ताम् एष्यासुः
मध्यमएष्याः एष्यास्तम् एष्यास्त
उत्तमएष्यासम् एष्यास्व एष्यास्म

कृदन्त

क्त
एष्ट m. n. एष्टा f.

क्तवतु
एष्टवत् m. n. एष्टवती f.

शतृ
एषत् m. n. एषन्ती f.

शानच्
एषमाण m. n. एषमाणा f.

शानच् कर्मणि
एष्यमाण m. n. एष्यमाणा f.

लुडादेश पर
एषिष्यत् m. n. एषिष्यन्ती f.

लुडादेश आत्म
एषिष्यमाण m. n. एषिष्यमाणा f.

तव्य
एषितव्य m. n. एषितव्या f.

यत्
एष्य m. n. एष्या f.

अनीयर्
एषणीय m. n. एषणीया f.

लिडादेश पर
एषिवस् m. n. एषुषी f.

लिडादेश आत्म
एषाण m. n. एषाणा f.

अव्यय

तुमुन्
एषितुम्

क्त्वा
एष्ट्वा

ल्यप्
॰एष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria