Declension table of ?eṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeeṣaṇīyaḥ eṣaṇīyau eṣaṇīyāḥ
Vocativeeṣaṇīya eṣaṇīyau eṣaṇīyāḥ
Accusativeeṣaṇīyam eṣaṇīyau eṣaṇīyān
Instrumentaleṣaṇīyena eṣaṇīyābhyām eṣaṇīyaiḥ eṣaṇīyebhiḥ
Dativeeṣaṇīyāya eṣaṇīyābhyām eṣaṇīyebhyaḥ
Ablativeeṣaṇīyāt eṣaṇīyābhyām eṣaṇīyebhyaḥ
Genitiveeṣaṇīyasya eṣaṇīyayoḥ eṣaṇīyānām
Locativeeṣaṇīye eṣaṇīyayoḥ eṣaṇīyeṣu

Compound eṣaṇīya -

Adverb -eṣaṇīyam -eṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria