Declension table of ?eṣāṇa

Deva

MasculineSingularDualPlural
Nominativeeṣāṇaḥ eṣāṇau eṣāṇāḥ
Vocativeeṣāṇa eṣāṇau eṣāṇāḥ
Accusativeeṣāṇam eṣāṇau eṣāṇān
Instrumentaleṣāṇena eṣāṇābhyām eṣāṇaiḥ eṣāṇebhiḥ
Dativeeṣāṇāya eṣāṇābhyām eṣāṇebhyaḥ
Ablativeeṣāṇāt eṣāṇābhyām eṣāṇebhyaḥ
Genitiveeṣāṇasya eṣāṇayoḥ eṣāṇānām
Locativeeṣāṇe eṣāṇayoḥ eṣāṇeṣu

Compound eṣāṇa -

Adverb -eṣāṇam -eṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria