Declension table of ?eṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeeṣamāṇaḥ eṣamāṇau eṣamāṇāḥ
Vocativeeṣamāṇa eṣamāṇau eṣamāṇāḥ
Accusativeeṣamāṇam eṣamāṇau eṣamāṇān
Instrumentaleṣamāṇena eṣamāṇābhyām eṣamāṇaiḥ eṣamāṇebhiḥ
Dativeeṣamāṇāya eṣamāṇābhyām eṣamāṇebhyaḥ
Ablativeeṣamāṇāt eṣamāṇābhyām eṣamāṇebhyaḥ
Genitiveeṣamāṇasya eṣamāṇayoḥ eṣamāṇānām
Locativeeṣamāṇe eṣamāṇayoḥ eṣamāṇeṣu

Compound eṣamāṇa -

Adverb -eṣamāṇam -eṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria