Declension table of ?eṣṭa

Deva

MasculineSingularDualPlural
Nominativeeṣṭaḥ eṣṭau eṣṭāḥ
Vocativeeṣṭa eṣṭau eṣṭāḥ
Accusativeeṣṭam eṣṭau eṣṭān
Instrumentaleṣṭena eṣṭābhyām eṣṭaiḥ eṣṭebhiḥ
Dativeeṣṭāya eṣṭābhyām eṣṭebhyaḥ
Ablativeeṣṭāt eṣṭābhyām eṣṭebhyaḥ
Genitiveeṣṭasya eṣṭayoḥ eṣṭānām
Locativeeṣṭe eṣṭayoḥ eṣṭeṣu

Compound eṣṭa -

Adverb -eṣṭam -eṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria