Declension table of ?eṣṭa

Deva

NeuterSingularDualPlural
Nominativeeṣṭam eṣṭe eṣṭāni
Vocativeeṣṭa eṣṭe eṣṭāni
Accusativeeṣṭam eṣṭe eṣṭāni
Instrumentaleṣṭena eṣṭābhyām eṣṭaiḥ
Dativeeṣṭāya eṣṭābhyām eṣṭebhyaḥ
Ablativeeṣṭāt eṣṭābhyām eṣṭebhyaḥ
Genitiveeṣṭasya eṣṭayoḥ eṣṭānām
Locativeeṣṭe eṣṭayoḥ eṣṭeṣu

Compound eṣṭa -

Adverb -eṣṭam -eṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria