Declension table of ?eṣuṣī

Deva

FeminineSingularDualPlural
Nominativeeṣuṣī eṣuṣyau eṣuṣyaḥ
Vocativeeṣuṣi eṣuṣyau eṣuṣyaḥ
Accusativeeṣuṣīm eṣuṣyau eṣuṣīḥ
Instrumentaleṣuṣyā eṣuṣībhyām eṣuṣībhiḥ
Dativeeṣuṣyai eṣuṣībhyām eṣuṣībhyaḥ
Ablativeeṣuṣyāḥ eṣuṣībhyām eṣuṣībhyaḥ
Genitiveeṣuṣyāḥ eṣuṣyoḥ eṣuṣīṇām
Locativeeṣuṣyām eṣuṣyoḥ eṣuṣīṣu

Compound eṣuṣi - eṣuṣī -

Adverb -eṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria