Declension table of ?eṣitavyā

Deva

FeminineSingularDualPlural
Nominativeeṣitavyā eṣitavye eṣitavyāḥ
Vocativeeṣitavye eṣitavye eṣitavyāḥ
Accusativeeṣitavyām eṣitavye eṣitavyāḥ
Instrumentaleṣitavyayā eṣitavyābhyām eṣitavyābhiḥ
Dativeeṣitavyāyai eṣitavyābhyām eṣitavyābhyaḥ
Ablativeeṣitavyāyāḥ eṣitavyābhyām eṣitavyābhyaḥ
Genitiveeṣitavyāyāḥ eṣitavyayoḥ eṣitavyānām
Locativeeṣitavyāyām eṣitavyayoḥ eṣitavyāsu

Adverb -eṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria