Conjugation tables of bhuj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhujāmi bhujāvaḥ bhujāmaḥ
Secondbhujasi bhujathaḥ bhujatha
Thirdbhujati bhujataḥ bhujanti


PassiveSingularDualPlural
Firstbhujye bhujyāvahe bhujyāmahe
Secondbhujyase bhujyethe bhujyadhve
Thirdbhujyate bhujyete bhujyante


Imperfect

ActiveSingularDualPlural
Firstabhujam abhujāva abhujāma
Secondabhujaḥ abhujatam abhujata
Thirdabhujat abhujatām abhujan


PassiveSingularDualPlural
Firstabhujye abhujyāvahi abhujyāmahi
Secondabhujyathāḥ abhujyethām abhujyadhvam
Thirdabhujyata abhujyetām abhujyanta


Optative

ActiveSingularDualPlural
Firstbhujeyam bhujeva bhujema
Secondbhujeḥ bhujetam bhujeta
Thirdbhujet bhujetām bhujeyuḥ


PassiveSingularDualPlural
Firstbhujyeya bhujyevahi bhujyemahi
Secondbhujyethāḥ bhujyeyāthām bhujyedhvam
Thirdbhujyeta bhujyeyātām bhujyeran


Imperative

ActiveSingularDualPlural
Firstbhujāni bhujāva bhujāma
Secondbhuja bhujatam bhujata
Thirdbhujatu bhujatām bhujantu


PassiveSingularDualPlural
Firstbhujyai bhujyāvahai bhujyāmahai
Secondbhujyasva bhujyethām bhujyadhvam
Thirdbhujyatām bhujyetām bhujyantām


Future

ActiveSingularDualPlural
Firstbhokṣyāmi bhokṣyāvaḥ bhokṣyāmaḥ
Secondbhokṣyasi bhokṣyathaḥ bhokṣyatha
Thirdbhokṣyati bhokṣyataḥ bhokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbhoktāsmi bhoktāsvaḥ bhoktāsmaḥ
Secondbhoktāsi bhoktāsthaḥ bhoktāstha
Thirdbhoktā bhoktārau bhoktāraḥ


Perfect

ActiveSingularDualPlural
Firstbubhoja bubhujiva bubhujima
Secondbubhojitha bubhujathuḥ bubhuja
Thirdbubhoja bubhujatuḥ bubhujuḥ


Benedictive

ActiveSingularDualPlural
Firstbhujyāsam bhujyāsva bhujyāsma
Secondbhujyāḥ bhujyāstam bhujyāsta
Thirdbhujyāt bhujyāstām bhujyāsuḥ

Participles

Past Passive Participle
bhugna m. n. bhugnā f.

Past Active Participle
bhugnavat m. n. bhugnavatī f.

Present Active Participle
bhujat m. n. bhujantī f.

Present Passive Participle
bhujyamāna m. n. bhujyamānā f.

Future Active Participle
bhokṣyat m. n. bhokṣyantī f.

Future Passive Participle
bhoktavya m. n. bhoktavyā f.

Future Passive Participle
bhogya m. n. bhogyā f.

Future Passive Participle
bhojanīya m. n. bhojanīyā f.

Perfect Active Participle
bubhujvas m. n. bubhujuṣī f.

Indeclinable forms

Infinitive
bhoktum

Absolutive
bhojam

Absolutive
bhuktvā

Absolutive
-bhojam

Absolutive
-bhugya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria