Declension table of ?bhujantī

Deva

FeminineSingularDualPlural
Nominativebhujantī bhujantyau bhujantyaḥ
Vocativebhujanti bhujantyau bhujantyaḥ
Accusativebhujantīm bhujantyau bhujantīḥ
Instrumentalbhujantyā bhujantībhyām bhujantībhiḥ
Dativebhujantyai bhujantībhyām bhujantībhyaḥ
Ablativebhujantyāḥ bhujantībhyām bhujantībhyaḥ
Genitivebhujantyāḥ bhujantyoḥ bhujantīnām
Locativebhujantyām bhujantyoḥ bhujantīṣu

Compound bhujanti - bhujantī -

Adverb -bhujanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria