तिङन्तावली भुज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभुजति भुजतः भुजन्ति
मध्यमभुजसि भुजथः भुजथ
उत्तमभुजामि भुजावः भुजामः


कर्मणिएकद्विबहु
प्रथमभुज्यते भुज्येते भुज्यन्ते
मध्यमभुज्यसे भुज्येथे भुज्यध्वे
उत्तमभुज्ये भुज्यावहे भुज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभुजत् अभुजताम् अभुजन्
मध्यमअभुजः अभुजतम् अभुजत
उत्तमअभुजम् अभुजाव अभुजाम


कर्मणिएकद्विबहु
प्रथमअभुज्यत अभुज्येताम् अभुज्यन्त
मध्यमअभुज्यथाः अभुज्येथाम् अभुज्यध्वम्
उत्तमअभुज्ये अभुज्यावहि अभुज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभुजेत् भुजेताम् भुजेयुः
मध्यमभुजेः भुजेतम् भुजेत
उत्तमभुजेयम् भुजेव भुजेम


कर्मणिएकद्विबहु
प्रथमभुज्येत भुज्येयाताम् भुज्येरन्
मध्यमभुज्येथाः भुज्येयाथाम् भुज्येध्वम्
उत्तमभुज्येय भुज्येवहि भुज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभुजतु भुजताम् भुजन्तु
मध्यमभुज भुजतम् भुजत
उत्तमभुजानि भुजाव भुजाम


कर्मणिएकद्विबहु
प्रथमभुज्यताम् भुज्येताम् भुज्यन्ताम्
मध्यमभुज्यस्व भुज्येथाम् भुज्यध्वम्
उत्तमभुज्यै भुज्यावहै भुज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभोक्ष्यति भोक्ष्यतः भोक्ष्यन्ति
मध्यमभोक्ष्यसि भोक्ष्यथः भोक्ष्यथ
उत्तमभोक्ष्यामि भोक्ष्यावः भोक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमभोक्ता भोक्तारौ भोक्तारः
मध्यमभोक्तासि भोक्तास्थः भोक्तास्थ
उत्तमभोक्तास्मि भोक्तास्वः भोक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुभोज बुभुजतुः बुभुजुः
मध्यमबुभोजिथ बुभुजथुः बुभुज
उत्तमबुभोज बुभुजिव बुभुजिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभुज्यात् भुज्यास्ताम् भुज्यासुः
मध्यमभुज्याः भुज्यास्तम् भुज्यास्त
उत्तमभुज्यासम् भुज्यास्व भुज्यास्म

कृदन्त

क्त
भुग्न m. n. भुग्ना f.

क्तवतु
भुग्नवत् m. n. भुग्नवती f.

शतृ
भुजत् m. n. भुजन्ती f.

शानच् कर्मणि
भुज्यमान m. n. भुज्यमाना f.

लुडादेश पर
भोक्ष्यत् m. n. भोक्ष्यन्ती f.

तव्य
भोक्तव्य m. n. भोक्तव्या f.

यत्
भोग्य m. n. भोग्या f.

अनीयर्
भोजनीय m. n. भोजनीया f.

लिडादेश पर
बुभुज्वस् m. n. बुभुजुषी f.

अव्यय

तुमुन्
भोक्तुम्

क्त्वा
भुक्त्वा

ल्यप्
॰भुग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria