Declension table of bhoktavya

Deva

NeuterSingularDualPlural
Nominativebhoktavyam bhoktavye bhoktavyāni
Vocativebhoktavya bhoktavye bhoktavyāni
Accusativebhoktavyam bhoktavye bhoktavyāni
Instrumentalbhoktavyena bhoktavyābhyām bhoktavyaiḥ
Dativebhoktavyāya bhoktavyābhyām bhoktavyebhyaḥ
Ablativebhoktavyāt bhoktavyābhyām bhoktavyebhyaḥ
Genitivebhoktavyasya bhoktavyayoḥ bhoktavyānām
Locativebhoktavye bhoktavyayoḥ bhoktavyeṣu

Compound bhoktavya -

Adverb -bhoktavyam -bhoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria