Declension table of ?bhujat

Deva

NeuterSingularDualPlural
Nominativebhujat bhujantī bhujatī bhujanti
Vocativebhujat bhujantī bhujatī bhujanti
Accusativebhujat bhujantī bhujatī bhujanti
Instrumentalbhujatā bhujadbhyām bhujadbhiḥ
Dativebhujate bhujadbhyām bhujadbhyaḥ
Ablativebhujataḥ bhujadbhyām bhujadbhyaḥ
Genitivebhujataḥ bhujatoḥ bhujatām
Locativebhujati bhujatoḥ bhujatsu

Adverb -bhujatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria