Declension table of ?bhujyamāna

Deva

NeuterSingularDualPlural
Nominativebhujyamānam bhujyamāne bhujyamānāni
Vocativebhujyamāna bhujyamāne bhujyamānāni
Accusativebhujyamānam bhujyamāne bhujyamānāni
Instrumentalbhujyamānena bhujyamānābhyām bhujyamānaiḥ
Dativebhujyamānāya bhujyamānābhyām bhujyamānebhyaḥ
Ablativebhujyamānāt bhujyamānābhyām bhujyamānebhyaḥ
Genitivebhujyamānasya bhujyamānayoḥ bhujyamānānām
Locativebhujyamāne bhujyamānayoḥ bhujyamāneṣu

Compound bhujyamāna -

Adverb -bhujyamānam -bhujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria