Declension table of bhoktavya

Deva

MasculineSingularDualPlural
Nominativebhoktavyaḥ bhoktavyau bhoktavyāḥ
Vocativebhoktavya bhoktavyau bhoktavyāḥ
Accusativebhoktavyam bhoktavyau bhoktavyān
Instrumentalbhoktavyena bhoktavyābhyām bhoktavyaiḥ bhoktavyebhiḥ
Dativebhoktavyāya bhoktavyābhyām bhoktavyebhyaḥ
Ablativebhoktavyāt bhoktavyābhyām bhoktavyebhyaḥ
Genitivebhoktavyasya bhoktavyayoḥ bhoktavyānām
Locativebhoktavye bhoktavyayoḥ bhoktavyeṣu

Compound bhoktavya -

Adverb -bhoktavyam -bhoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria