Declension table of ?bubhujuṣī

Deva

FeminineSingularDualPlural
Nominativebubhujuṣī bubhujuṣyau bubhujuṣyaḥ
Vocativebubhujuṣi bubhujuṣyau bubhujuṣyaḥ
Accusativebubhujuṣīm bubhujuṣyau bubhujuṣīḥ
Instrumentalbubhujuṣyā bubhujuṣībhyām bubhujuṣībhiḥ
Dativebubhujuṣyai bubhujuṣībhyām bubhujuṣībhyaḥ
Ablativebubhujuṣyāḥ bubhujuṣībhyām bubhujuṣībhyaḥ
Genitivebubhujuṣyāḥ bubhujuṣyoḥ bubhujuṣīṇām
Locativebubhujuṣyām bubhujuṣyoḥ bubhujuṣīṣu

Compound bubhujuṣi - bubhujuṣī -

Adverb -bubhujuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria