Declension table of ?bhujyamāna

Deva

MasculineSingularDualPlural
Nominativebhujyamānaḥ bhujyamānau bhujyamānāḥ
Vocativebhujyamāna bhujyamānau bhujyamānāḥ
Accusativebhujyamānam bhujyamānau bhujyamānān
Instrumentalbhujyamānena bhujyamānābhyām bhujyamānaiḥ bhujyamānebhiḥ
Dativebhujyamānāya bhujyamānābhyām bhujyamānebhyaḥ
Ablativebhujyamānāt bhujyamānābhyām bhujyamānebhyaḥ
Genitivebhujyamānasya bhujyamānayoḥ bhujyamānānām
Locativebhujyamāne bhujyamānayoḥ bhujyamāneṣu

Compound bhujyamāna -

Adverb -bhujyamānam -bhujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria