Conjugation tables of bharts

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhartsayāmi bhartsayāvaḥ bhartsayāmaḥ
Secondbhartsayasi bhartsayathaḥ bhartsayatha
Thirdbhartsayati bhartsayataḥ bhartsayanti


MiddleSingularDualPlural
Firstbhartsaye bhartsayāvahe bhartsayāmahe
Secondbhartsayase bhartsayethe bhartsayadhve
Thirdbhartsayate bhartsayete bhartsayante


PassiveSingularDualPlural
Firstbhartsye bhartsyāvahe bhartsyāmahe
Secondbhartsyase bhartsyethe bhartsyadhve
Thirdbhartsyate bhartsyete bhartsyante


Imperfect

ActiveSingularDualPlural
Firstabhartsayam abhartsayāva abhartsayāma
Secondabhartsayaḥ abhartsayatam abhartsayata
Thirdabhartsayat abhartsayatām abhartsayan


MiddleSingularDualPlural
Firstabhartsaye abhartsayāvahi abhartsayāmahi
Secondabhartsayathāḥ abhartsayethām abhartsayadhvam
Thirdabhartsayata abhartsayetām abhartsayanta


PassiveSingularDualPlural
Firstabhartsye abhartsyāvahi abhartsyāmahi
Secondabhartsyathāḥ abhartsyethām abhartsyadhvam
Thirdabhartsyata abhartsyetām abhartsyanta


Optative

ActiveSingularDualPlural
Firstbhartsayeyam bhartsayeva bhartsayema
Secondbhartsayeḥ bhartsayetam bhartsayeta
Thirdbhartsayet bhartsayetām bhartsayeyuḥ


MiddleSingularDualPlural
Firstbhartsayeya bhartsayevahi bhartsayemahi
Secondbhartsayethāḥ bhartsayeyāthām bhartsayedhvam
Thirdbhartsayeta bhartsayeyātām bhartsayeran


PassiveSingularDualPlural
Firstbhartsyeya bhartsyevahi bhartsyemahi
Secondbhartsyethāḥ bhartsyeyāthām bhartsyedhvam
Thirdbhartsyeta bhartsyeyātām bhartsyeran


Imperative

ActiveSingularDualPlural
Firstbhartsayāni bhartsayāva bhartsayāma
Secondbhartsaya bhartsayatam bhartsayata
Thirdbhartsayatu bhartsayatām bhartsayantu


MiddleSingularDualPlural
Firstbhartsayai bhartsayāvahai bhartsayāmahai
Secondbhartsayasva bhartsayethām bhartsayadhvam
Thirdbhartsayatām bhartsayetām bhartsayantām


PassiveSingularDualPlural
Firstbhartsyai bhartsyāvahai bhartsyāmahai
Secondbhartsyasva bhartsyethām bhartsyadhvam
Thirdbhartsyatām bhartsyetām bhartsyantām


Future

ActiveSingularDualPlural
Firstbhartsayiṣyāmi bhartsayiṣyāvaḥ bhartsayiṣyāmaḥ
Secondbhartsayiṣyasi bhartsayiṣyathaḥ bhartsayiṣyatha
Thirdbhartsayiṣyati bhartsayiṣyataḥ bhartsayiṣyanti


MiddleSingularDualPlural
Firstbhartsayiṣye bhartsayiṣyāvahe bhartsayiṣyāmahe
Secondbhartsayiṣyase bhartsayiṣyethe bhartsayiṣyadhve
Thirdbhartsayiṣyate bhartsayiṣyete bhartsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhartsayitāsmi bhartsayitāsvaḥ bhartsayitāsmaḥ
Secondbhartsayitāsi bhartsayitāsthaḥ bhartsayitāstha
Thirdbhartsayitā bhartsayitārau bhartsayitāraḥ

Participles

Past Passive Participle
bhartsita m. n. bhartsitā f.

Past Active Participle
bhartsitavat m. n. bhartsitavatī f.

Present Active Participle
bhartsayat m. n. bhartsayantī f.

Present Middle Participle
bhartsayamāna m. n. bhartsayamānā f.

Present Passive Participle
bhartsyamāna m. n. bhartsyamānā f.

Future Active Participle
bhartsayiṣyat m. n. bhartsayiṣyantī f.

Future Middle Participle
bhartsayiṣyamāṇa m. n. bhartsayiṣyamāṇā f.

Future Passive Participle
bhartsayitavya m. n. bhartsayitavyā f.

Future Passive Participle
bhartsya m. n. bhartsyā f.

Future Passive Participle
bhartsanīya m. n. bhartsanīyā f.

Indeclinable forms

Infinitive
bhartsayitum

Absolutive
bhartsayitvā

Absolutive
-bhartsya

Periphrastic Perfect
bhartsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria