Declension table of ?bhartsayamāna

Deva

NeuterSingularDualPlural
Nominativebhartsayamānam bhartsayamāne bhartsayamānāni
Vocativebhartsayamāna bhartsayamāne bhartsayamānāni
Accusativebhartsayamānam bhartsayamāne bhartsayamānāni
Instrumentalbhartsayamānena bhartsayamānābhyām bhartsayamānaiḥ
Dativebhartsayamānāya bhartsayamānābhyām bhartsayamānebhyaḥ
Ablativebhartsayamānāt bhartsayamānābhyām bhartsayamānebhyaḥ
Genitivebhartsayamānasya bhartsayamānayoḥ bhartsayamānānām
Locativebhartsayamāne bhartsayamānayoḥ bhartsayamāneṣu

Compound bhartsayamāna -

Adverb -bhartsayamānam -bhartsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria