Declension table of ?bhartsyamāna

Deva

MasculineSingularDualPlural
Nominativebhartsyamānaḥ bhartsyamānau bhartsyamānāḥ
Vocativebhartsyamāna bhartsyamānau bhartsyamānāḥ
Accusativebhartsyamānam bhartsyamānau bhartsyamānān
Instrumentalbhartsyamānena bhartsyamānābhyām bhartsyamānaiḥ bhartsyamānebhiḥ
Dativebhartsyamānāya bhartsyamānābhyām bhartsyamānebhyaḥ
Ablativebhartsyamānāt bhartsyamānābhyām bhartsyamānebhyaḥ
Genitivebhartsyamānasya bhartsyamānayoḥ bhartsyamānānām
Locativebhartsyamāne bhartsyamānayoḥ bhartsyamāneṣu

Compound bhartsyamāna -

Adverb -bhartsyamānam -bhartsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria