Declension table of ?bhartsitavat

Deva

NeuterSingularDualPlural
Nominativebhartsitavat bhartsitavantī bhartsitavatī bhartsitavanti
Vocativebhartsitavat bhartsitavantī bhartsitavatī bhartsitavanti
Accusativebhartsitavat bhartsitavantī bhartsitavatī bhartsitavanti
Instrumentalbhartsitavatā bhartsitavadbhyām bhartsitavadbhiḥ
Dativebhartsitavate bhartsitavadbhyām bhartsitavadbhyaḥ
Ablativebhartsitavataḥ bhartsitavadbhyām bhartsitavadbhyaḥ
Genitivebhartsitavataḥ bhartsitavatoḥ bhartsitavatām
Locativebhartsitavati bhartsitavatoḥ bhartsitavatsu

Adverb -bhartsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria