Declension table of ?bhartsanīya

Deva

MasculineSingularDualPlural
Nominativebhartsanīyaḥ bhartsanīyau bhartsanīyāḥ
Vocativebhartsanīya bhartsanīyau bhartsanīyāḥ
Accusativebhartsanīyam bhartsanīyau bhartsanīyān
Instrumentalbhartsanīyena bhartsanīyābhyām bhartsanīyaiḥ bhartsanīyebhiḥ
Dativebhartsanīyāya bhartsanīyābhyām bhartsanīyebhyaḥ
Ablativebhartsanīyāt bhartsanīyābhyām bhartsanīyebhyaḥ
Genitivebhartsanīyasya bhartsanīyayoḥ bhartsanīyānām
Locativebhartsanīye bhartsanīyayoḥ bhartsanīyeṣu

Compound bhartsanīya -

Adverb -bhartsanīyam -bhartsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria