Declension table of ?bhartsitavat

Deva

MasculineSingularDualPlural
Nominativebhartsitavān bhartsitavantau bhartsitavantaḥ
Vocativebhartsitavan bhartsitavantau bhartsitavantaḥ
Accusativebhartsitavantam bhartsitavantau bhartsitavataḥ
Instrumentalbhartsitavatā bhartsitavadbhyām bhartsitavadbhiḥ
Dativebhartsitavate bhartsitavadbhyām bhartsitavadbhyaḥ
Ablativebhartsitavataḥ bhartsitavadbhyām bhartsitavadbhyaḥ
Genitivebhartsitavataḥ bhartsitavatoḥ bhartsitavatām
Locativebhartsitavati bhartsitavatoḥ bhartsitavatsu

Compound bhartsitavat -

Adverb -bhartsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria