Declension table of ?bhartsitavatī

Deva

FeminineSingularDualPlural
Nominativebhartsitavatī bhartsitavatyau bhartsitavatyaḥ
Vocativebhartsitavati bhartsitavatyau bhartsitavatyaḥ
Accusativebhartsitavatīm bhartsitavatyau bhartsitavatīḥ
Instrumentalbhartsitavatyā bhartsitavatībhyām bhartsitavatībhiḥ
Dativebhartsitavatyai bhartsitavatībhyām bhartsitavatībhyaḥ
Ablativebhartsitavatyāḥ bhartsitavatībhyām bhartsitavatībhyaḥ
Genitivebhartsitavatyāḥ bhartsitavatyoḥ bhartsitavatīnām
Locativebhartsitavatyām bhartsitavatyoḥ bhartsitavatīṣu

Compound bhartsitavati - bhartsitavatī -

Adverb -bhartsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria