Declension table of ?bhartsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhartsayiṣyamāṇā bhartsayiṣyamāṇe bhartsayiṣyamāṇāḥ
Vocativebhartsayiṣyamāṇe bhartsayiṣyamāṇe bhartsayiṣyamāṇāḥ
Accusativebhartsayiṣyamāṇām bhartsayiṣyamāṇe bhartsayiṣyamāṇāḥ
Instrumentalbhartsayiṣyamāṇayā bhartsayiṣyamāṇābhyām bhartsayiṣyamāṇābhiḥ
Dativebhartsayiṣyamāṇāyai bhartsayiṣyamāṇābhyām bhartsayiṣyamāṇābhyaḥ
Ablativebhartsayiṣyamāṇāyāḥ bhartsayiṣyamāṇābhyām bhartsayiṣyamāṇābhyaḥ
Genitivebhartsayiṣyamāṇāyāḥ bhartsayiṣyamāṇayoḥ bhartsayiṣyamāṇānām
Locativebhartsayiṣyamāṇāyām bhartsayiṣyamāṇayoḥ bhartsayiṣyamāṇāsu

Adverb -bhartsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria