Declension table of ?bhartsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhartsayiṣyantī bhartsayiṣyantyau bhartsayiṣyantyaḥ
Vocativebhartsayiṣyanti bhartsayiṣyantyau bhartsayiṣyantyaḥ
Accusativebhartsayiṣyantīm bhartsayiṣyantyau bhartsayiṣyantīḥ
Instrumentalbhartsayiṣyantyā bhartsayiṣyantībhyām bhartsayiṣyantībhiḥ
Dativebhartsayiṣyantyai bhartsayiṣyantībhyām bhartsayiṣyantībhyaḥ
Ablativebhartsayiṣyantyāḥ bhartsayiṣyantībhyām bhartsayiṣyantībhyaḥ
Genitivebhartsayiṣyantyāḥ bhartsayiṣyantyoḥ bhartsayiṣyantīnām
Locativebhartsayiṣyantyām bhartsayiṣyantyoḥ bhartsayiṣyantīṣu

Compound bhartsayiṣyanti - bhartsayiṣyantī -

Adverb -bhartsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria