Conjugation tables of bhṛtya

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhṛtyāye bhṛtyāyāvahe bhṛtyāyāmahe
Secondbhṛtyāyase bhṛtyāyethe bhṛtyāyadhve
Thirdbhṛtyāyate bhṛtyāyete bhṛtyāyante


Imperfect

MiddleSingularDualPlural
Firstabhṛtyāye abhṛtyāyāvahi abhṛtyāyāmahi
Secondabhṛtyāyathāḥ abhṛtyāyethām abhṛtyāyadhvam
Thirdabhṛtyāyata abhṛtyāyetām abhṛtyāyanta


Optative

MiddleSingularDualPlural
Firstbhṛtyāyeya bhṛtyāyevahi bhṛtyāyemahi
Secondbhṛtyāyethāḥ bhṛtyāyeyāthām bhṛtyāyedhvam
Thirdbhṛtyāyeta bhṛtyāyeyātām bhṛtyāyeran


Imperative

MiddleSingularDualPlural
Firstbhṛtyāyai bhṛtyāyāvahai bhṛtyāyāmahai
Secondbhṛtyāyasva bhṛtyāyethām bhṛtyāyadhvam
Thirdbhṛtyāyatām bhṛtyāyetām bhṛtyāyantām


Future

ActiveSingularDualPlural
Firstbhṛtyāyiṣyāmi bhṛtyāyiṣyāvaḥ bhṛtyāyiṣyāmaḥ
Secondbhṛtyāyiṣyasi bhṛtyāyiṣyathaḥ bhṛtyāyiṣyatha
Thirdbhṛtyāyiṣyati bhṛtyāyiṣyataḥ bhṛtyāyiṣyanti


MiddleSingularDualPlural
Firstbhṛtyāyiṣye bhṛtyāyiṣyāvahe bhṛtyāyiṣyāmahe
Secondbhṛtyāyiṣyase bhṛtyāyiṣyethe bhṛtyāyiṣyadhve
Thirdbhṛtyāyiṣyate bhṛtyāyiṣyete bhṛtyāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhṛtyāyitāsmi bhṛtyāyitāsvaḥ bhṛtyāyitāsmaḥ
Secondbhṛtyāyitāsi bhṛtyāyitāsthaḥ bhṛtyāyitāstha
Thirdbhṛtyāyitā bhṛtyāyitārau bhṛtyāyitāraḥ

Participles

Past Passive Participle
bhṛtyita m. n. bhṛtyitā f.

Past Active Participle
bhṛtyitavat m. n. bhṛtyitavatī f.

Present Middle Participle
bhṛtyāyamāna m. n. bhṛtyāyamānā f.

Future Active Participle
bhṛtyāyiṣyat m. n. bhṛtyāyiṣyantī f.

Future Middle Participle
bhṛtyāyiṣyamāṇa m. n. bhṛtyāyiṣyamāṇā f.

Future Passive Participle
bhṛtyāyitavya m. n. bhṛtyāyitavyā f.

Indeclinable forms

Infinitive
bhṛtyāyitum

Absolutive
bhṛtyāyitvā

Periphrastic Perfect
bhṛtyāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria