Declension table of ?bhṛtyitavatī

Deva

FeminineSingularDualPlural
Nominativebhṛtyitavatī bhṛtyitavatyau bhṛtyitavatyaḥ
Vocativebhṛtyitavati bhṛtyitavatyau bhṛtyitavatyaḥ
Accusativebhṛtyitavatīm bhṛtyitavatyau bhṛtyitavatīḥ
Instrumentalbhṛtyitavatyā bhṛtyitavatībhyām bhṛtyitavatībhiḥ
Dativebhṛtyitavatyai bhṛtyitavatībhyām bhṛtyitavatībhyaḥ
Ablativebhṛtyitavatyāḥ bhṛtyitavatībhyām bhṛtyitavatībhyaḥ
Genitivebhṛtyitavatyāḥ bhṛtyitavatyoḥ bhṛtyitavatīnām
Locativebhṛtyitavatyām bhṛtyitavatyoḥ bhṛtyitavatīṣu

Compound bhṛtyitavati - bhṛtyitavatī -

Adverb -bhṛtyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria