Declension table of ?bhṛtyāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhṛtyāyiṣyamāṇā bhṛtyāyiṣyamāṇe bhṛtyāyiṣyamāṇāḥ
Vocativebhṛtyāyiṣyamāṇe bhṛtyāyiṣyamāṇe bhṛtyāyiṣyamāṇāḥ
Accusativebhṛtyāyiṣyamāṇām bhṛtyāyiṣyamāṇe bhṛtyāyiṣyamāṇāḥ
Instrumentalbhṛtyāyiṣyamāṇayā bhṛtyāyiṣyamāṇābhyām bhṛtyāyiṣyamāṇābhiḥ
Dativebhṛtyāyiṣyamāṇāyai bhṛtyāyiṣyamāṇābhyām bhṛtyāyiṣyamāṇābhyaḥ
Ablativebhṛtyāyiṣyamāṇāyāḥ bhṛtyāyiṣyamāṇābhyām bhṛtyāyiṣyamāṇābhyaḥ
Genitivebhṛtyāyiṣyamāṇāyāḥ bhṛtyāyiṣyamāṇayoḥ bhṛtyāyiṣyamāṇānām
Locativebhṛtyāyiṣyamāṇāyām bhṛtyāyiṣyamāṇayoḥ bhṛtyāyiṣyamāṇāsu

Adverb -bhṛtyāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria