Declension table of ?bhṛtyāyamāna

Deva

NeuterSingularDualPlural
Nominativebhṛtyāyamānam bhṛtyāyamāne bhṛtyāyamānāni
Vocativebhṛtyāyamāna bhṛtyāyamāne bhṛtyāyamānāni
Accusativebhṛtyāyamānam bhṛtyāyamāne bhṛtyāyamānāni
Instrumentalbhṛtyāyamānena bhṛtyāyamānābhyām bhṛtyāyamānaiḥ
Dativebhṛtyāyamānāya bhṛtyāyamānābhyām bhṛtyāyamānebhyaḥ
Ablativebhṛtyāyamānāt bhṛtyāyamānābhyām bhṛtyāyamānebhyaḥ
Genitivebhṛtyāyamānasya bhṛtyāyamānayoḥ bhṛtyāyamānānām
Locativebhṛtyāyamāne bhṛtyāyamānayoḥ bhṛtyāyamāneṣu

Compound bhṛtyāyamāna -

Adverb -bhṛtyāyamānam -bhṛtyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria