Declension table of ?bhṛtyita

Deva

MasculineSingularDualPlural
Nominativebhṛtyitaḥ bhṛtyitau bhṛtyitāḥ
Vocativebhṛtyita bhṛtyitau bhṛtyitāḥ
Accusativebhṛtyitam bhṛtyitau bhṛtyitān
Instrumentalbhṛtyitena bhṛtyitābhyām bhṛtyitaiḥ bhṛtyitebhiḥ
Dativebhṛtyitāya bhṛtyitābhyām bhṛtyitebhyaḥ
Ablativebhṛtyitāt bhṛtyitābhyām bhṛtyitebhyaḥ
Genitivebhṛtyitasya bhṛtyitayoḥ bhṛtyitānām
Locativebhṛtyite bhṛtyitayoḥ bhṛtyiteṣu

Compound bhṛtyita -

Adverb -bhṛtyitam -bhṛtyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria