Declension table of ?bhṛtyāyitavya

Deva

MasculineSingularDualPlural
Nominativebhṛtyāyitavyaḥ bhṛtyāyitavyau bhṛtyāyitavyāḥ
Vocativebhṛtyāyitavya bhṛtyāyitavyau bhṛtyāyitavyāḥ
Accusativebhṛtyāyitavyam bhṛtyāyitavyau bhṛtyāyitavyān
Instrumentalbhṛtyāyitavyena bhṛtyāyitavyābhyām bhṛtyāyitavyaiḥ bhṛtyāyitavyebhiḥ
Dativebhṛtyāyitavyāya bhṛtyāyitavyābhyām bhṛtyāyitavyebhyaḥ
Ablativebhṛtyāyitavyāt bhṛtyāyitavyābhyām bhṛtyāyitavyebhyaḥ
Genitivebhṛtyāyitavyasya bhṛtyāyitavyayoḥ bhṛtyāyitavyānām
Locativebhṛtyāyitavye bhṛtyāyitavyayoḥ bhṛtyāyitavyeṣu

Compound bhṛtyāyitavya -

Adverb -bhṛtyāyitavyam -bhṛtyāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria