Declension table of ?bhṛtyāyiṣyat

Deva

MasculineSingularDualPlural
Nominativebhṛtyāyiṣyan bhṛtyāyiṣyantau bhṛtyāyiṣyantaḥ
Vocativebhṛtyāyiṣyan bhṛtyāyiṣyantau bhṛtyāyiṣyantaḥ
Accusativebhṛtyāyiṣyantam bhṛtyāyiṣyantau bhṛtyāyiṣyataḥ
Instrumentalbhṛtyāyiṣyatā bhṛtyāyiṣyadbhyām bhṛtyāyiṣyadbhiḥ
Dativebhṛtyāyiṣyate bhṛtyāyiṣyadbhyām bhṛtyāyiṣyadbhyaḥ
Ablativebhṛtyāyiṣyataḥ bhṛtyāyiṣyadbhyām bhṛtyāyiṣyadbhyaḥ
Genitivebhṛtyāyiṣyataḥ bhṛtyāyiṣyatoḥ bhṛtyāyiṣyatām
Locativebhṛtyāyiṣyati bhṛtyāyiṣyatoḥ bhṛtyāyiṣyatsu

Compound bhṛtyāyiṣyat -

Adverb -bhṛtyāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria