Declension table of ?bhṛtyāyamāna

Deva

MasculineSingularDualPlural
Nominativebhṛtyāyamānaḥ bhṛtyāyamānau bhṛtyāyamānāḥ
Vocativebhṛtyāyamāna bhṛtyāyamānau bhṛtyāyamānāḥ
Accusativebhṛtyāyamānam bhṛtyāyamānau bhṛtyāyamānān
Instrumentalbhṛtyāyamānena bhṛtyāyamānābhyām bhṛtyāyamānaiḥ bhṛtyāyamānebhiḥ
Dativebhṛtyāyamānāya bhṛtyāyamānābhyām bhṛtyāyamānebhyaḥ
Ablativebhṛtyāyamānāt bhṛtyāyamānābhyām bhṛtyāyamānebhyaḥ
Genitivebhṛtyāyamānasya bhṛtyāyamānayoḥ bhṛtyāyamānānām
Locativebhṛtyāyamāne bhṛtyāyamānayoḥ bhṛtyāyamāneṣu

Compound bhṛtyāyamāna -

Adverb -bhṛtyāyamānam -bhṛtyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria