Declension table of ?bhṛtyāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhṛtyāyiṣyamāṇaḥ bhṛtyāyiṣyamāṇau bhṛtyāyiṣyamāṇāḥ
Vocativebhṛtyāyiṣyamāṇa bhṛtyāyiṣyamāṇau bhṛtyāyiṣyamāṇāḥ
Accusativebhṛtyāyiṣyamāṇam bhṛtyāyiṣyamāṇau bhṛtyāyiṣyamāṇān
Instrumentalbhṛtyāyiṣyamāṇena bhṛtyāyiṣyamāṇābhyām bhṛtyāyiṣyamāṇaiḥ bhṛtyāyiṣyamāṇebhiḥ
Dativebhṛtyāyiṣyamāṇāya bhṛtyāyiṣyamāṇābhyām bhṛtyāyiṣyamāṇebhyaḥ
Ablativebhṛtyāyiṣyamāṇāt bhṛtyāyiṣyamāṇābhyām bhṛtyāyiṣyamāṇebhyaḥ
Genitivebhṛtyāyiṣyamāṇasya bhṛtyāyiṣyamāṇayoḥ bhṛtyāyiṣyamāṇānām
Locativebhṛtyāyiṣyamāṇe bhṛtyāyiṣyamāṇayoḥ bhṛtyāyiṣyamāṇeṣu

Compound bhṛtyāyiṣyamāṇa -

Adverb -bhṛtyāyiṣyamāṇam -bhṛtyāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria